Social Sciences, asked by ahirwarrahul16135, 2 months ago

प्रश्न:9 अधोलिरिखतेषु पद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृते लि
गंगा पापं शशी तापं दैन्यं कल्पतरुस्तथा।
पापं तापं च दैन्यं च जन्ति सन्तो महाशयाः ।।
(क) शशी किं हन्ति ?
(ख) गड्गा किं हन्ति ?
(ग) पापं तापं दैन्यं च के नन्ति ?
कल्पतरुः किं हन्ति ?
(ड) “कल्पतरुस्तथा पदस्य कः सन्धिविच्छेदः ?
(2)
दानेन भूतानि वशीभवन्ति,
दानेन वैराण्यपि यान्ति नाशम्।
परोऽपि बन्धुत्वमुपैति दानै-​

Answers

Answered by mahawirsingh15
6

Answer:

उत्तराणि संस्कृते लि

गंगा पापं शशी तापं दैन्यं कल्पतरुस्तथा।

पापं तापं च दैन्यं च जन्ति सन्तो महाशयाः ।।

(क) शशी तापं हन्ति ?

(ख) गड्गा पापं हन्ति ?

(ग) पापं तापं दैन्यं च के सन्तो महाशयाः

कल्पतरुः किं हन्ति ?

(ड) “कल्पतरुस्तथा =कल्पत+रुस्तथा

(2)

दानेन भूतानि वशीभवन्ति,

दानेन वैराण्यपि यान्ति नाशम्।

परोऽपि बन्धुत्वमुपैति दानै-

Similar questions