India Languages, asked by Gopalkrishna79, 11 months ago

प्रश्न 9.
एतेषु वाक्येषु रेखांकितपदानां द्विवचने बहुवचने च प्रयोगं कृत्वा वाक्यानि रचयत-(इन वाक्यों में रेखांकित पदों के द्विवचन और बहुवचन में प्रयोग करके वाक्य बनाइये-)

Answers

Answered by Anonymous
1

Explanation:

पूर्व सर्वे अध्ययनस्य आरम्भे किं कुर्वन्ति स्म..Mark as Brainliest

Answered by coolthakursaini36
0

Answer:

Explanation:

प्रश्न 9.

एतेषु वाक्येषु रेखांकितपदानां द्विवचने बहुवचने च प्रयोगं कृत्वा वाक्यानि रचयत-(इन वाक्यों में रेखांकित पदों के द्विवचन और बहुवचन में प्रयोग करके वाक्य बनाइये-)

उत्तरम्   -> एकवचनम्          द्विवचनम्          बहुवचनम्

क. ग्रामात् जना: आगच्छन्ति | ग्रामाभ्यां जना: आगच्छन्ति |ग्रामेभ्य: जना: आगच्छन्ति|

ख. पुस्तकात् पत्राणि पतन्ति| पुस्तकाभ्यां पत्राणि पतन्ति| पुस्तकेभ्य: पत्राणि पतन्ति|

ग. बाला: विद्यालयात् आगच्छन्ति| बाला: विद्यालयाभ्यां आगच्छन्ति| बाला: विद्यालेभ्य: आगच्छन्ति |

घ. छात्रा: पाठशालाया: गच्छन्ति| छात्रा: पाठशालाभ्यां गच्छन्ति| छात्रा: पाठशालाभ्य: गच्छन्ति|

ङ. महिला नद्या: जलम् आनयन्ति| महिला नदिभ्ययां जलम् आनयन्ति|  महिला नदिभ्य: जलम् आनयन्ति|  

Similar questions