Physics, asked by choudharymanu627, 5 months ago

प्रश्न ९. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-
अस्ति देउलाख्यो ग्राम:। तत्र राजसिंह: नाम राजपुत्र: वसति स्म। एकदा केनापि
आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने स
एक व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्रयात् पुत्रौ चपेटया प्रहृत्य जगाद-
“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो
द्वितीयः कश्चिल्लक्ष्यते।"
१. अस्य गद्यांशस्य हिन्दी लिखत
(३
२. राजपुत्रस्य नाम किमस्ति? (एकपदेन उत्तरत)
३. बुद्धिमती गहनकानने मार्गे कं ददर्श? (पूर्णवाक्येन उत्तरत)
४. बुद्धिमती' इत्यस्य पुंलिङ्गे कि पदं भवति?
५. आगच्छन्तं व्याघ्रम् अत्र विशेष्यपदं चिनुत?
(१
(१​

Answers

Answered by alexmalderana
6

Answer:

प्रश्न ९. अधोलिखितं गद्यांशं पठित्वा तदाधारितान् प्रश्नान् उत्तरत-

अस्ति देउलाख्यो ग्राम:। तत्र राजसिंह: नाम राजपुत्र: वसति स्म। एकदा केनापि

आवश्यककार्येण तस्य भार्या बुद्धिमती पुत्रद्वयोपेता पितुर्गृहं प्रति चलिता। मार्गे गहनकानने स

एक व्याघ्रं ददर्श। सा व्याघ्रमागच्छन्तं दृष्ट्वा धाष्ट्रयात् पुत्रौ चपेटया प्रहृत्य जगाद-

“कथमेकैकशो व्याघ्रभक्षणाय कलहं कुरुथः? अयमेकस्तावद्विभज्य भुज्यताम्। पश्चाद् अन्यो

द्वितीयः कश्चिल्लक्ष्यते।"

१. अस्य गद्यांशस्य हिन्दी लिखत

(३

२. राजपुत्रस्य नाम किमस्ति? (एकपदेन उत्तरत)

३. बुद्धिमती गहनकानने मार्गे कं ददर्श? (पूर्णवाक्येन उत्तरत)

४. बुद्धिमती' इत्यस्य पुंलिङ्गे कि पदं भवति?

५. आगच्छन्तं व्याघ्रम् अत्र विशेष्यपदं चिनुत?

(१

(१

Similar questions