India Languages, asked by kartikays9241, 7 months ago

प्रश्नानामुत्तराणि एकपदेन लिखत-(प्रश्नों के उत्तर एक पद में लिखिए-)
(क) केन पीडितः वैभव: बहिरागत:?
(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?
(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?
(घ) वयं शिक्षिताः अपि कथमाचरामः?
(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?
(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

Answers

Answered by shishir303
2

प्रश्नानामुत्तराणि (सभी प्रश्नों के उत्तर इस प्रकार होंगे)...

(क) केन पीडितः वैभव: बहिरागत:?

प्रचण्डोष्मणा पीडितः वैभव: बहिरागत:।

(ख) भवनेत्यादीनां निर्माणाय के कर्त्यन्ते?

भवनेत्यादीनां निर्माणाय वृक्षाः कर्त्यन्ते।

(ग) मार्गे किं दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति?

मार्गे अवकरभाण्डारम् दृष्ट्वा बालाः परस्परं वार्तालापं कुर्वन्ति।

(घ) वयं शिक्षिताः अपि कथमाचरामः?

वयं शिक्षिताः अपि आशिक्षितेवमाचरामः।

(ङ) प्लास्टिकस्य मृत्तिकायां लयाभावात् कस्य कृते महती क्षतिः भवति?

प्लास्टिकस्य मृत्तिकायां लयाभावात् पर्यावरणस्य कृते महती क्षतिः भवति।

(च) अद्य निदाघतापतप्तस्य किं शुष्कतां याति?

अद्य निदाघतापतप्तस्य तालुः शुष्कतां याति।

◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌◌

Answered by ankushkumar78
4

Answer:

please mark me as brainlist

Attachments:
Similar questions