Hindi, asked by khushisharmamadinath, 2 months ago

प्रश्नानाम् उत्तराणि लिखत-
(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?
(ग) अस्माकं भारतदेशः कीदृशः अस्ति?​

Answers

Answered by malikaraj2006
4

Answer:

क ) मन्दिरे

ख ) अक्टूबरे मासे

ग ) उस्तव प्रेमी अस्ति

Answered by studharanijayasri010
0

Answer:

(क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।

(ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।

(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।

(घ) पुष्पोत्सवः 'फूलवालों की सैर' नाम्ना प्रसिद्धः अस्ति।

(ङ) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।

Similar questions