India Languages, asked by TransitionState, 10 months ago

प्रश्न रेखांकितपदानां स्थाने कोष्ठके लिखितान् पदान् चित्वा प्रश्न-निर्माणं कुरुत (i) राजस्थानं वीराणां वीराङ्गनानां च भूमिः अस्ति। (केषां/कस्य) (ii) जैसलमेरुनगरे सोनारदुर्ग स्थितमस्ति । (कुत्र/कुतः) (iii) जोधपुरनगरं सूर्यनगरीरूपेण प्रसिद्धमस्ति। (कः/किम्) (iv) प्रतापस्य मातुलगृहं पालीनगरम् अस्ति। (कस्य/केन) (v) राजस्थानस्य ताजमहलरूपेण जसवन्तथड़ा प्रसिद्धम्।।(कम्/किम्) (vi) अरावलीपर्वतमाला राजस्थानं द्विभागयोः विभक्तं करोति ।(का/काम्) (vii) परिवारे ज्येष्ठेभ्यः प्रणामाः निवेदयतु । (केभ्य:/काभ्याम्)

Answers

Answered by joshirakshit
0

Answer:

proxy oxygen occasion zoo LLC ssly

Answered by riya9896
0

Answer:

Hare krishna hare ram

Explanation:

10 thanxxx = 10 thanxx + follow ..............

15 thanxx = 20 thanxx + follow ......

Similar questions