India Languages, asked by simranshahu04, 21 days ago

प्रश्रनिर्माणं कुरुत।
१. गोकुलस्था: बालगोपाला: वासुदेवेन सह आसायं हिण्डन्ते स्म ।
२. बालकृष्णः गोकुले गोपालनं करोति स्म ।​

Answers

Answered by dishapjoshie
3

Answer:

1. के (बालगोपाला:)

2. कः (बालकृष्णः)

Explanation:

hope this helps you.

Answered by Pinkmind
0

Answer:

1) गोकुलस्थाः बालगोपालाः केन सह आसायं हिण्डन्ते स्म ?

2) बालकृष्णः गोकुले किं करोति स्म ?

Similar questions