India Languages, asked by spartankillerayush, 4 months ago

प्रत्ययं विभज्य उचितम् उत्तरं चिनुत –

वयं गुरुं नत्वा ............. + ................. अभ्यासं कुर्म: |

नम + क्त्वा
नम्य + क्त्वा
नम् + क्त्वा
नम् + कत्वा

Answers

Answered by chavi7749
28

Explanation:

वयं गुरुं नम् + क्त्वा अभ्यासं कुर्मः।

Answered by TheLeukocytes
7

Answer:

वयं गुरुं नम् + क्त्वा अभ्यासं कुर्मः ।

Similar questions