Biology, asked by mehakShrgll, 28 days ago

प्रथम:गद्याशंपद्यांशंच �लखत तत्पश्चात्प�ठत्वा प्रश्नानाम्उ�रा�ण �लखत -

परन्तुस्वाथार्न्धो मानवस्तदेव पयार्वरणम्अद्य नाशय�त।स्वल्पलाभाय जना बहुमूल्या�ण वस्तू�न नाशयिन्त।

यन्त्रागाराणां�वषाक्तंजलंनद्यां�नपात्यतेम�मत्याद�नांजलचराणांच �णेनैव नाव� जायते।नद�जलम�प

तत्सवर्थाऽपेयंजायते।वनवृ�ा �न�वर्वेकं�छद्यन्तेव्यापारवधर्नाय, येन अवृिष्ट: प्रवधर्ते, वनपशवश्च शरणर�हता

ग्रामेषुउपद्रवं�वदध�त।शुद्धवायुर�प वृ�कतर्नात्संकटापन्नो जात:।एवं�ह स्वाधार्न्धमानवै: �वकृ�तम्उपगता

प्रकृ�तरेव तेषां�वनाशकत्र� संजाता। पयार्वरणे�वकृ�तम्उपगतेजायन्ते�व�वधा रोगा भीषणसमस्याश्च।

तत्सवर्�मदानीं�चन्तनीयंप्र�तभा�त।

श्लोक: -

जटायुस्तम�तक्रम्य तुण्डेन अस्य खगा�धप: ।

वामबाहून्दश तदा व्यापाहरत्अ�रन्दम:।।

1. प्रश्नानाम्उ�रा�ण पूणर्वाक्येन �लखत -

क) जटायु: केन प्रहारंअकरोत्? 1

ख) जटायु: प्रहारेण रावणस्य �कम्व्यापाहरत्? 1

ग) अ�तक्रम्य पदेक: उपसगर्: प्रयुक्त? 1

घ) स्वल्यलाभाय जना: का�न नाशयिन्त? 1

ङ) कस्या: जलम्सवर्था अपेयंजायते? 1

च) पयार्वरणे�वकृ�तम्उपगते�कम्भव�त ? 1

छ) यन्त्रागाराणां�वषाक्तंजलं�कम्करो�त? 1

ज) 'बहुलाभाय ' अस्य पदस्य �वपयर्यपदं�कंप्रयुक्तम्? 1

झ) सञ्जाता पदेक: उपसगर्: प्रयुक्त: ?

ʜɪᴍᴍᴀᴛ ʜᴀɪ ᴛᴏʜ ᴅᴏ ᴀɴsᴡᴇʀ ᴍᴇᴋᴏ ᴛᴏʜ ᴘᴀᴅɴᴀ ʙʜɪ ɴɪ ᴀᴀ ʀᴀ ʜᴀɪ.. xᴅ​

Answers

Answered by riya15955
1

Kamini wese b tu to mujhe bhul hi gyi yrr

Answered by aartinarendra1987
2

Answer:

  • what are you writing
  • I am not understanding
  • make me brainlest
Similar questions