World Languages, asked by legends23, 7 months ago

प्रथमः पाठः
सुभाषितानि
पृथिव्या त्रीणि रमानि जलमा सुभाषितम् ।
मूद: पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।।।।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्व सत्ये प्रतिष्ठितम् ॥2॥
दाने तपसि शौर्य विज्ञाने विनये नये ।
विस्मयो नहि कर्तव्यो बहरला वसुन्धरा ॥3॥
सद्धिरेव सहासीत सद्धिः कुर्वीत सङ्गतिम् ।
सद्धिर्विचार मैत्रीच नासद्धिः किन्यिदाचरेत् ॥4॥
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च।
आहारे व्यवहारेच त्यक्तलनः सुखी भवेत् ॥5॥
क्षमावशीकृतिलोके समया कि साध्यते ।
शान्तिबहाः करे यस्य किं करिष्यति दुर्जनः ॥6॥

Hindi me translate karo​

Answers

Answered by Krishna9898
1

Answer:

Ummid it's very long I can't do it

Similar questions