India Languages, asked by varshakayal5393, 8 months ago

प्रदत्त शब्दानां प्रयोगं कुर्वन् एकम् अनुच्छेदं लिखत- सतां सङ्गतिः, मानव-जीवने, फलम्, महत्त्वं, मूर्खः, प्रवीणताम्, विचारधारा, यशः, गुणयुक्त:, दोषनिवारणः, कुसङ्गतिः, विनाशः, सत्सङ्गतिः, सन्तः, महिमानम्।।

Answers

Answered by Anonymous
1

Answer:

सतां सज्जनानां वा सङ्गति सत्सङ्गतिः कथ्यते । मानव-जीवने सत्सङ्गते: अतिमहत्वं वर्तते । यः यादृशीं सङ्गतिं । करोति सः तादृशमेव फलं लभते। मूर्खः अपि प्रवीणानां संसर्गे प्रवीणताम् प्राप्नोति। सत्सङ्गतयो मानवस्य विचारधारा अपि परिवर्तते । सज्जनानां संसर्गेण मनुष्य शुभ्रयशः लभते। सत्सङ्गेन गुणहीनः अपि गुणयुक्तः भवति । दुर्जनानामपि दोष निवारणः भवति । कुसङ्गतिः मानवे दोषजातं जनयति तस्य विनाशः च भवति । सत्सङ्गति: मानवस्य महिमानं वर्धयति। एवं सत्सङ्गप्रियाः सन्तः जनाः सज्जनतां लभन्ते।

Answered by simpalkumari4
0

Answer:

hope it helps u dear......pls follow me

Similar questions