* प्रदत्तचित्रं दृष्ट्वा वाक्यानि संस्कृतेन लिखत च समुचितं शीर्षक लिखत।
(नीचे दिए गए चित्र को देखकर संस्कृत में वाक्य लिखिए और उसका उचित शीर्षक भी लिखिए।)
Attachments:

Answers
Answered by
2
Answer:
1.इदम् चित्रम् सुन्दरम् अस्ति
2. इदम् चित्रम् मध्यम रोचचते
3.अस्मिन चित्रे एकः पक्षिः अस्ति
4. अस्मिन चित्रे एकः कृषकः अस्ति
शीर्षक
कृषिक्षेत्र
Similar questions