India Languages, asked by sankarmahadevu979, 8 months ago

प्रदत्तपदान्यधिकृत्य वाक्यानि रचयत ।

अनित्यम्, चतुर्विशतिः, नवैव, समवायः, रूपरहितः।

Answers

Answered by coolthakursaini36
0

प्रदत्तपदान्यधिकृत्य वाक्यानि रचयत ।

अनित्यम्, चतुर्विशतिः, नवैव, समवायः, रूपरहितः।

अनित्यम् –> अस्माकं जीवन: अनित्यम् अस्ति|

चतुर्विशतिः -> मम पार्श्वे चतुर्विशतिः रुप्यकाणि सन्ति|

नवैव -> स: न गृहे पठति नवैव विद्यालये|

समवायः -> समवाये शक्ति भवति|

रूपरहितः -> वायु: रूपरहितः भवति|

Answered by capricornusyellow
0

प्रदत्तपदान्यधिकृत्य वाक्यानि रचयत ।

Explanation:

  • वायु: रूपरहितः भवति|  = रूपरहितः
  • समवाये शक्ति भवति|   = समवायः
  •  मम पार्श्वे चतुर्विशतिः रुप्यकाणि सन्ति|  = चतुर्विशतिः
  • अस्माकं जीवन: अनित्यम् अस्ति|  =  अनित्यम्
  • स: न गृहे पठति नवैव विद्यालये| =  नवैव

Learn more: नवैव, अनित्यम्

https://brainly.in/question/3589367

Similar questions