CBSE BOARD X, asked by manshichaurasiya2003, 3 days ago

प्रधानाचार्य को शुल्क माफी करने के लिए गए प्रार्थना पत्र के रिक्त स्थानों की मंजूषा के दिए गए पदों को सहायता से पूरा करें संस्कृत में​

Answers

Answered by 2008shrishti
2

Answer:

Answer:

सेवायाम्

श्रीमान् प्राचार्यमहोदयः

शासकीय उच्चतर-माध्यमिक-विद्यालयः

नागपुरम्

विषयः - शुल्कमुक्तये प्रार्थना पत्रम्

महोदय !

सविनयं निवेदनम् अस्ति यदहं भवतः विद्यालये दशमकक्षायाः छात्रा अस्मि। मम पिता एकः लिपिकः अस्ति। तस्य मासिकं वेतनं पञ्चसहस्ररुप्यकाणि मात्रमेव अस्ति। मम एकः भ्राता अष्टमकक्षायां भगिनी च पञ्चम्यां कक्षायां पठति। अस्माकं कुटुम्बस्य निर्वाहः अतीव कठिन्येन भवति। अतः शुल्कक्षमापनार्थं प्रार्थयेSहम्। आशासे अत्र भवान् मम एतां प्रार्थनां स्वीकृत्य अनुग्रहीष्यति।

दिनांक 15/02/2018

भवतः आज्ञाकारी शिष्या

a b s

कक्षा - abc

Explanation:

Hope this answer will help you.

Answered by AdityaRaj2012Pubg
1

Answer:

Answer:

सेवायाम्

श्रीमान् प्राचार्यमहोदयः

शासकीय उच्चतर-माध्यमिक-विद्यालयः

नागपुरम्

विषयः - शुल्कमुक्तये प्रार्थना पत्रम्

महोदय !

सविनयं निवेदनम् अस्ति यदहं भवतः विद्यालये दशमकक्षायाः छात्रा अस्मि। मम पिता एकः लिपिकः अस्ति। तस्य मासिकं वेतनं पञ्चसहस्ररुप्यकाणि मात्रमेव अस्ति। मम एकः भ्राता अष्टमकक्षायां भगिनी च पञ्चम्यां कक्षायां पठति। अस्माकं कुटुम्बस्य निर्वाहः अतीव कठिन्येन भवति। अतः शुल्कक्षमापनार्थं प्रार्थयेSहम्। आशासे अत्र भवान् मम एतां प्रार्थनां स्वीकृत्य अनुग्रहीष्यति।

दिनांक 15/02/2018

भवतः आज्ञाकारी शिष्या

a b s

कक्षा - abc

Explanation:

Hope this answer will help you.

Similar questions