India Languages, asked by champion5575, 1 month ago

पुष्पैः इति शब्दे विभक्तिः किम् अस्ति?
क) द्वितीया
ख) तृतीया
ग) पञ्चमी​

Answers

Answered by kumarishruti4
2

Answer:

⭕Here is the answer mate ⭕

तृतीया विभक्तिः

प्रथमा विभक्तिः पुष्प पुष्पे पुष्पानि

द्वितीया विभक्तिः पुष्पम् पुष्पे पुष्पानि

तृतीया विभक्तिः पुष्पेन पुष्पाभ्याम् पुष्पैः

चतुर्थी विभक्तिः पुष्पाय पुष्पाभ्याम् पुष्पेभ्यः

पञ्चमी विभक्तिः पुष्पात् पुष्पाभ्याम्. पुष्पेभ्यः

षष्ठी विभक्तिः पुष्पस्य पुष्पयोः पुष्पानाम्

सप्तमी विभक्तिः पुष्पे पुष्पयोः पुष्पेषु

Hope it helps u.. ☺️☺️✌️✌️❤️

Similar questions