India Languages, asked by anupriya276, 6 months ago

पाठ सं.2
कोष्ठके दत्तेन उचितेन पदेन रिक्तस्थानानि पूरयत।
(कोष्ठक में दिए उचित पद से रिक्त स्थानों की पूर्ति कीजिए। Fill in the blanks taking the correct word from the
bracket.)
1. युवाम् प्रातः अध्यापकम्
(अनमत्/अनमतम्/अनमताम्)
2. अनुव्रतः सायंकाले
(अक्रीड:/अक्रीडत्/अक्रीडत)
3. श्रेया शोभनं नृत्यम्
(अकरोत्/अकरो/अकरोषि)
4. बालकाः दुग्धम्
(अपिबन्/अपिबत्/अपिबन)
(अस्मरत्/अस्मरताम्/अस्मरन्)
अधावत्/अधावन्/अधाव:)
6. अश्वाः तीव्रम्
5. ते पाठम्​

Answers

Answered by sarika3229
0

I hope it may be helpful for you.

Attachments:
Similar questions