India Languages, asked by abhaykrishna7, 26 days ago

पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितम् ।
मूडैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।।।।।
सत्येन धार्यते पृथ्वी सत्येन तपते रविः ।
सत्येन वाति वायुश्च सर्वं सत्ये प्रतिष्ठितम् ।। 2 ।।
दाने तपसि शौर्ये च विज्ञाने विनये नये ।
विस्मयो न हि कर्त्तव्यो बहुरत्ना वसुन्धरा ।। 3 ।।
सद्भिरेव सहासीत सद्भिः कुर्वीत सङ्गतिम् ।
सद्भिर्विवाद मैत्री च नासद्भिः किञ्चिदाचरेत् ।। 4 ।।
धनधान्यप्रयोगेषु विद्यायाः संग्रहेषु च ।
आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत् ।। 5 ।।
क्षमावशीकृतिर्लोके क्षमया किं न साध्यते ।
शान्तिखड्गः करे यस्य किं करिष्यति दुर्जनः ।। 6 ।। can you translate this for me​

Answers

Answered by haroon94
1

Answer:

i don't understand this language

Similar questions