World Languages, asked by riyajonalgadda, 16 days ago

प1 अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत ।
सज्जनानां सम्पर्क सत्संगतिः भवति । अग्मिन् संसारे सज्जना: दुर्जनाः च द्विविधाः जनाः भवन्ति । दुर्जनग्य संगतिः दुम्संगतिः
भवन्ति । मनुष्यः संगति बिना न तिष्ठति । या काऽपि संगतिः भवेत् इति अनिवार्यम् परम उभयोः सत्संगत्योः महद् अन्तरम् |
संगतिः पोषिका दुय्यंगतिश्च नाशिका इति पोढः । कोऽपि विचारवान् नाशं न इच्छति, पोषणं तु इच्छति, तेन सत्संगतिः एव
श्रेष्ठा अस्ति । मज्जनपुरुषाः कैश्चिद गुणैः सज्जनाः पावन्ति नाऽन्यथा । तग्मात् सज्जनसंगत्या मनुष्ये गुणानां कृते स्पृहा
वर्धते । ते गुणान् अभिनन्दन्ति ।


the question is in picture

and pls note its in sanskrit​

Attachments:

Answers

Answered by vaibhaviyadav14
4

Answer:

here is the ans

Explanation:

the poem you have mentioned above is from the poem "satsangati"

pls forgive me but i have written it in english...so i hope u understand i what i have written.

and i assure u it's the. right ans

pls mark me as the brainliest

plsss

Similar questions