India Languages, asked by ishan6266, 5 months ago

परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत - ( परिच्छेद को पढकर नीचे दिये गये प्रश्नों का उत्तर लिखिए ) एषः समुद्रतटः । अत्र जनाः पर्यटनाय आगच्छन्ति । केचन तरङ्गैः क्रीडन्ति । केचन च नौकाभिः जलविहारं कुर्वन्ति । तेषु केचन कन्दुकेन क्रीडन्ति । बालिकाः बालकाः च बालुकाभिः बालुकागृहं रचयन्ति । मध्ये मध्ये तरङ्गाः बालुकागृहं प्रवाहयन्ति । एषा क्रीडा प्रचलति एव । समुद्रतटाः न केवलं पर्यटनस्थानानि । अत्र मत्स्यजीविनः अपि स्वजीविकां चालयन्ति । १. काः बालुकागृहं रचयन्ति ?
1 point

Answers

Answered by priya77867
2

Answer:

Tuna badaguv7t has been the new favourite in a new series for class or is written in the first half of these years but the meaning is not a fresh

Similar questions