India Languages, asked by dontwanttotellname45, 4 months ago

परीक्षा - साफल्यात् मित्राय वर्धापनपत्रं मञ्जूषाया: सहायतया पूरयत_ नवदिल्लीतः प्रिय मित्र ! सप्रेम नमस्कारम्। भवतः परीक्षासफलतापत्रम् अधुनैव (1) ....--------। भवतः उत्तीर्णतां ज्ञात्वा अहं (2) .............. अस्मि। भवान् अत्यधिकं परिश्रमं कृत्वा 95% (3) ......................प्राप्तवान्। त्वं मम परिवारजनस्य साधुवादाय योग्यः असि।( 4)................... मम सादरं नमः। भवतः ( 5) .................... रमेशःमञ्जूषा _ ( प्रियमित्रम् ,अङ्कान्, पितृभ्यां , प्राप्तम् , प्रसन्नः )​

Answers

Answered by gopalakrishnan363
1

Answer:

9.Nothing is impossible in life . *

1 point

Everything possible in life .

something is possible in life .

Nothing possible in life .

Similar questions