Hindi, asked by rajat20112, 5 months ago

परोपकाराय फलन्ति वृक्षाः, परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः, परोपकाराय सतां विभूतयः॥1॥
श्रोतं श्रुतेनैव न कुण्डलेन, दानेन पाणिर्न तु कङ्कणेन।
विभाति काय: करुणापराणा, परोपकारेण न तु चन्दनेन।।2।।
परोपकार - शून्यस्य धिङ् मनुष्यस्य जीवितम्।
जीवन्तु पशवः येषां चर्माप्युपकरिष्यति।।3।।
भवन्ति नम्रास्तरवः फलोद्गमैः, नवाम्बुभिः भूरिविलम्बिनो घनाः।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्॥4॥
यथा यथा हि पुरुष: कल्याणे कुरुते मनः।
तथा तथास्य सर्वार्थाः सिध्यन्ते नात्र संशयः।।5।।
अष्टादशपुराणेषु, व्यासस्य वचनद्वयम्।
परोपकारः पुण्याय, पापाय परपीडनम्॥6॥
17 convert in Hind​

Answers

Answered by loknathkawar25
0

Answer:

Raja ram opening the door he is a good time to get the door he is a good

Similar questions