Hindi, asked by lohmodvirender5, 5 months ago

परोपकारशीला: जना: विश्वस्य कल्याणाय कार्यं कुर्वन्ति? ते परेषाम् उपकाराय घोरतरं कष्टम् सहन्ते। यथा दानशील, कर्ण
ख- कवचकुण्डले अयच्छत् राजा शिविः कपोतस्य प्राणान् रक्षितुम् निजमांसम् अयच्छत्। दधीचि देवानां रक्षायै
निजशरीरम् अपि अयच्छत्। ईदृशाः जनाः परेषाम् कृते उदाहरणानि सन्ति। तेषाम् कार्याणि अनुकरणीयानि ?
1. एकपद में उत्तर दीजिए-
-) कीदृशाः जनाः विश्वस्य कल्याणाय कार्य कुर्वन्ति?
=) कः देवानां रक्षायै निजशरीरम् अयच्छत् ?
2. पूर्ण वाक्य में उत्तर दीजिए-
-) राजाशिविः किमर्थम् स्वमांसम् अयच्छत् ?
) दानशीलः कर्ण: किम् अयच्छत् ?
3. निर्देश के अनुसार उत्तर दीजिए-
--) 'दधीचि. अस्य किं क्रियापदस्य किं कर्तृपदम् अत्र प्रयुक्तम् ?
J
अयच्छन् (ख) अयच्छाम (ग) अयच्छत्
=)'घोरतरम्' अस्य कि विशेष्यपदम् अत्र प्रयुक्तम् ?
-) काटेन (ख) कष्टम् (ग) कष्टे
4. अनुच्छेद का उपयुक्त शीर्षक लिखिए।​

Answers

Answered by akumar41864
2

Answer:

sorry can't understand...

please write in proper manner then I try to help you....

Explanation:

please mark as brainliest and follow me....

Similar questions