पर्यायवाची शब्द संस्कृत में
Answers
Answered by
11
Answer:
संख्या संस्कृत शब्द पर्यायवाची
1. स्वर्गः नाकः, सुरलोकः, देवलोकः, त्रिशालयः
2. देवता अमरः, निर्जरः, देवः, तुरः आदित्यः
3. असुरः दैत्यः, दनुजः, दून्द्रारिः, दानवः, राजतः
4. ब्रह्मा आत्ममूः, सुरज्येष्ठः, पितामहः, हिरण्यगर्भः
Explanation:
Hope this helpful
Similar questions
Computer Science,
6 months ago
Math,
6 months ago
Physics,
6 months ago
Math,
1 year ago
English,
1 year ago
Social Sciences,
1 year ago
Social Sciences,
1 year ago