India Languages, asked by ayush263, 1 year ago

paragraph on peacock in Sanskrit

Answers

Answered by VernikaMittal1
4
मयूुर:  सर्वेषु पक्षिषु सुन्दरतमः अस्ति । 
तस्य मनोहरः बर्हः भवति । 
अतः एव अस्य बर्ही इति नाम ।
मयूरीणां तु बर्हः नास्ति ।
प्रायशः अयम् अरण्ये निवसति । 
मयूराः वर्षाकाले एव अधिकं कूजन्ति । 
कण्ठरवस्य अस्य स्वरस्य 'केका' इति संज्ञा अस्ति । 
मयूराः मेघगर्जनं श्रुत्वा सन्तोषेण नृत्यन्ति । 

Hope it helps u dear..
Similar questions