India Languages, asked by TransitionState, 9 months ago

परस्परं कथं कार्यं करणीयम्?

Answers

Answered by ayush1489
3

Answer:

hi plzzzzzzzzz heart me plzzzzzzzzz

Answered by SushmitaAhluwalia
1

Answer:

परस्परं कथं कार्यं करणीयम्?

एतत् प्रश्नस्य उत्तरम् अस्ति -

परस्परं सहयोगेन सामाञ्जस्येन च करणीयम् I

एकपदेन-सहयोगेन सामाञ्जस्येन च

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: त्रयगशम: संहति श्रेयसी पुसामेन अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति -

तत: स: पुन: महिषिविभाजनं निरर्थकं कथयन् क्षेत्रे कम्बले महिश्ष्या: भोजनदाने दुग्धगृहणे च उभौ समानौ स्वामिनौ इति स्वीकृत्वान्। तेन द्वयो: लाभ: जात:।  

अत: परस्परं सदैव सहयोगेन सामञ्जस्येन कार्यं करणीयम्। परिवारे स्वार्थसिद्धिपूर्वकम् निरर्थकम् विभाजनम् न शोभते।

Similar questions