English, asked by kukumsharma130, 7 months ago

park par 5sentences in Sanskrit​

Answers

Answered by prarthanakiran
0

Answer:

Edam chitram udyanayasya asti

edam chitram Suryayah drishyathi

edam chitram balakah asti

edam chitram pushpah Santi

edam chitram kandukat asti

Explanation:

hey hope this will help u dear❤️

Answered by shruthishakthi123
1

Answer:

THERE YOU GO MATE ☺

उद्यानम्

उद्यानम्उद्यानम् सर्वे जनाः इच्छन्ति।

उद्यानम्उद्यानम् सर्वे जनाः इच्छन्ति।एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।

उद्यानम्उद्यानम् सर्वे जनाः इच्छन्ति।एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।

उद्यानम्उद्यानम् सर्वे जनाः इच्छन्ति।एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।

उद्यानम्उद्यानम् सर्वे जनाः इच्छन्ति।एतत् अल्पाकारम् अथवा बृहत् भवितव्यम्।उद्याने विवधाः पादपाः वृक्षाः च रोहन्ते।सार्वजनिकम् उद्यानम् सर्वैः एव उपमोक्तुं शक्यते।यदा स्वेन निर्मितम् उद्यानम् पुष्पैः सुगन्धितं भवति तदा सन्तोषं भवति।

you can use these words-बालका, कन्दुकेन, आनंदेन, क्रीडाक्षेत्रे, वृक्षा.

REALLY HOPE THIS HELPS YOU

WILL BE PLEASED IF MARKED AS BRAINLIST

AND ALSO THANK AND RATE

DO FOLLOW ME

Similar questions