CBSE BOARD X, asked by erbjs2204, 11 months ago

Paropkar par eassy in sanskrit

Answers

Answered by pavani93
3
महर्षि व्यासेन इत्युक्तं यत् हे मानवाः यदि यूयं पुण्यं वाञ्छय तर्हि परोपकारं कुरुत, यदि पापं वाञ्छय तर्हि परान् पीडयत। अत: परोपकार: श्रेष्ठ: पुण्यमार्गोऽस्ति।


अस्मिन् संसारे द्विविधाः मनुष्याः सन्ति-सज्जना: दुर्जनानां तु परपीडनाय, परविनाशाय च अस्ति। सन्तः स्वभावतः एव धर्मबुद्धयः सन्ति। समृद्धिभिः ते अनुद्धताः सन्ति। यथा वृक्षाः स्वयमातपे निष्ठिन्ति, अन्यस्य छायां कुर्वन्ति, तेषां फलानि अपि परार्थाय सन्ति तथा सज्जनानां सम्पत्तिरपि पराथार्य अस्ति।


यथा नद्यः परोपकाराय वहन्ति, गावश्च परोपकाराय दुहन्ति, सूर्यचन्द्रमसौ अपि परेभ्य: एव प्रकाशते तथा सज्जनानां जीवनमपि परोपकाराय एव अस्ति। उदारा पृथ्वी आतप, अतिवृष्टि च सहते परं परोपकाराय अन्नम् उत्पादयति, मेघाः अपि वर्षन्ति। एवं प्रकृतेः बहूनि वस्तूनि परोपकारं कुर्वन्ति। परोपकारिणः परेषां दु:खमात्मीय दु:खं मन्यमाना: तद्विनाशाय प्रयतन्ते। ते सदैव निर्धनेभ्य: धनम् वस्त्रहीनेभ्यो वस्त्रम बुभुक्षितेभ्यऽनम् तथा दरिद्रेभ्यो दानं ददाति। किं बहुना सज्जनानां विभूतयः परोपकाराय भवन्ति। दुर्जनानां जीवनं केवलं स्वसुखाय वर्तते। तेषां दानमपि स्ववृद्धयर्थमस्ति, परोपकारश्च ख्यातिप्राप्तये, उच्चपदप्राप्तये अस्ति। मन्दिरेभ्यो, संस्थाभ्यः च दत्तं दानं व्यवसायवृद्धयाशया अस्ति। ते न सज्जनाः खलु। सज्जनाः परोपकार रहस्य जानन्तो निष्कामाः, उपकारिणः सन्ति। अतः सर्व मानवाः यथाशक्ति धनेन, अन्नेन, वस्त्रेण निर्धनाना, बुभुक्षितानां सहायतां कुर्वन्तु। अनेन परोपकारेण ते लोके यशः कीर्ति च लप्स्यन्ते तथा अनेन पुण्यमार्गेन परत्र सद्गतिं लप्स्यन्ते। परोपकारं विना मनुष्यस्य जीवनं सुखपूर्णं न भवति। अतः सर्वे: मानवैः परोपकारः अवश्यमेव कर्तव्यः।

Similar questions