पत्र पुनः लिखत.
Vx10-5
रत्नागिरितः
दिनाङ्कः
प्रियपुत्र सन्दीपा
आयुष्मान् भवा
अत्र सर्वं कुशलं, तत्रास्तु। अद्य तव पित्रा लिखतं (i)
पठित्वा ज्ञातं यत् भवान् सन्तुलितभोजन
स्वास्थ्याय
न (ii)
प्रतिदिनं च 'चाऊमीन-बर्गर' इति खादति। ईदृशं (iii)
उचितं न भवति। कदाचित् तु एतादृशं सेवनं कर्तुं शक्यते परं (iv)
त्वरितभोजनस्य-सेवन
स्वास्थ्याय हानिकरमेव भवति। (v)
तु सन्तुलितभोजनम् एव हितकर भवति।
(vi)
अपि कथयन्ति यत् 'स्वस्थशरीरे एव (vii)
वासः भवति' अत:
भवान् त्वरितभोजनस्य सेवनं मा कुरु। (viii)
भोजनमेव खादतु। अनेन भवान् कदापि रुग्ण:
न भविष्यति। भवान् स्वस्य स्वास्थ्यविषये (ix)
भवतु इति, मे आजा।
भवतः (x)
लक्षिता
Attachments:

Answers
Answered by
0
Answer:
sorry this answer is not available
Similar questions