Hindi, asked by aayushi28792, 1 month ago

पठ , लिख धातु के रूप दो लकारो में (लट,लृट लकार ) लिखे ​

Answers

Answered by anitapayaal
9

Answer:

धातु

लट् लकार (वर्तमानकाल)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम: लिखति लिखतः लिखन्ति

मध्यम: लिखसि लिखथः लिखथ

उत्तम: लिखामि लिखावः लिखामः

लृट् लकार (सामान्य भविष्यत्काल)

पुरुष: एकवचन द्विवचन बहुवचन

प्रथम: लेखिष्यति लेखिष्यतः लेखिष्यन्ति

मध्यम: लेखिष्यसि लेखिष्यथः लेखिष्यथ

उत्तम: लेखिष्यामि लेखिष्यावः लेखिष्यामः

पठ् धातु

लट् लकार (वर्तमान काल)

पुरुष: एकवचन द्विवचन बहुवचन

प्रथम: पठति पठत: पठन्ति

मध्यम: पठसि पठथ: पठथ

उत्तम: पठामि पठाव: पठाम:

लृट् लकार (भविष्यत् काल)

पुरुष: एकवचन द्विवचन बहुवचन

प्रथम: पठिष्यति पठिष्यतः पठिष्यन्ति

मध्यम: पठिष्यसि पठिष्यथः पठिष्यथ

उत्तम: पठिष्यामि पठिष्यावः पठिष्यामः

Hope It's Helpful for You

And Please Mark me in Brainlist.

Answered by sUnRiSeBlUeS
4

Explanation:

“Be a lady AND a legend” – Unknown

Similar questions