पठित –अवबोधनम् – 35 10. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- अद्य सम्पूर्णविश्वे “ डिजिटलइण्डिया “ इत्यस्य चर्चा श्रूयते | अस्य पदस्य क: भाव: इति मनसि जिज्ञासा उत्पद्यते | कालपरिवर्तनेन सह मानवस्य आवश्यकताsपि परिवर्तते | प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत् , विद्या च श्रुतिपरम्परया गृह्यते स्म | अनन्तरम् तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् |परवर्तिनी काले कर्गदस्य लेखन्या:च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम् |
(क) अद्य सम्पूर्णविश्वे कस्य चर्चा श्रूयते ?
1 point
मानवस्य
भोजपत्रस्य
कर्गदस्य
“ डिजिटलइण्डिया “इत्यस्य
(ख) केन सह मानवस्य आवश्यकताsपि परिवर्तते ?
1 point
कालपरिवर्तनेन
सुखेन सह
दुखेन सह
मित्रेण सह
(ग )भाषिककार्यम् – (1) ‘अधुनाकाले’ इति पदस्य विलोमपदम् गद्यांशे किं वर्तते –
1 point
(अ) गतिशीलायाम्
(आ) प्राचीनकाले
(इ) अचलः
(ई) कालपरिवर्तने
(2) “कालपरिवर्तनेन सह मानवस्य आवश्यकताsपि परिवर्तते” अस्मिन् वाक्ये क्रियापदं किम ?
1 point
(अ) परिवर्तते
(आ) सह
(इ) आवश्यकता
(ई)अपि
Answers
Answered by
0
Answer:
answer is (a) right ha yr
Explanation:
l hope you understand yr ok please follow me plz mark me brinliest ok yr plz
Answered by
0
Answer:
gTtl IV of an of of an of SSC ki
Similar questions