India Languages, asked by pununarula031, 9 months ago

पठित –अवबोधनम् – 35 10. अधोलिखितं गद्यांशं पठित्वा प्रश्नानाम् उत्तराणि लिखत- अद्य सम्पूर्णविश्वे “ डिजिटलइण्डिया “ इत्यस्य चर्चा श्रूयते | अस्य पदस्य क: भाव: इति मनसि जिज्ञासा उत्पद्यते | कालपरिवर्तनेन सह मानवस्य आवश्यकताsपि परिवर्तते | प्राचीनकाले ज्ञानस्य आदान-प्रदानं मौखिकम् आसीत् , विद्या च श्रुतिपरम्परया गृह्यते स्म | अनन्तरम् तालपत्रोपरि भोजपत्रोपरि च लेखनकार्यम् आरब्धम् |परवर्तिनी काले कर्गदस्य लेखन्या:च आविष्कारेण सर्वेषामेव मनोगतानां भावानां कर्गदोपरि लेखनं प्रारब्धम् |

(क) अद्य सम्पूर्णविश्वे कस्य चर्चा श्रूयते ?

1 point

मानवस्य

भोजपत्रस्य

कर्गदस्य

“ डिजिटलइण्डिया “इत्यस्य

(ख) केन सह मानवस्य आवश्यकताsपि परिवर्तते ?

1 point

कालपरिवर्तनेन

सुखेन सह

दुखेन सह

मित्रेण सह

(ग )भाषिककार्यम् – (1) ‘अधुनाकाले’ इति पदस्य विलोमपदम् गद्यांशे किं वर्तते –

1 point

(अ) गतिशीलायाम्

(आ) प्राचीनकाले

(इ) अचलः

(ई) कालपरिवर्तने

(2) “कालपरिवर्तनेन सह मानवस्य आवश्यकताsपि परिवर्तते” अस्मिन् वाक्ये क्रियापदं किम ?

1 point

(अ) परिवर्तते

(आ) सह

(इ) आवश्यकता

(ई)अपि


Answers

Answered by ak1835413
0

Answer:

answer is (a) right ha yr

Explanation:

l hope you understand yr ok please follow me plz mark me brinliest ok yr plz

Answered by raviraj27
0

Answer:

gTtl IV of an of of an of SSC ki

Similar questions