India Languages, asked by atulbhardawaj8844221, 2 months ago

पठित गद्याशं पठित्वा प्रश्नानाम् उत्तराणि लिखत-

एकदा स पिता तनूजस्य रुग्णतामाकर्ण्य व्याकुलो जातः पुत्रं द्रष्टुं च प्रस्थितः। परमर्थकार्श्येन पीडितः सः बसयानं विहाय पदातिरेव प्राचलत्।पदातिक्रमेण संचलन् सायं समयेsप्यसौ गन्तव्याद् दूरे आसीत्। निशान्दकारे प्रसृते विजने प्रदेशे पादयात्रा न शुभावहा।एवं विचार्य स पार्श्व स्थिते ग्रामे रात्रिनिवासं कर्तुं कञ्चिद् गृहस्थामुपागतः।करुणापरो गृही तस्मै आश्रमं प्रायच्छत्।

'परित्यज्य' इत्यर्थे अनुच्छेदे किं पदं प्रयुक्तम्?


त्यक्त्वा


विहाय


द्विचक्रे​

Answers

Answered by kalistapawar09322
0

Answer:

this language is Sanskrit?

Similar questions