Hindi, asked by narbagtanuj, 8 months ago

पठितम?
महर्षिणा कणादमहोदयेन वैशेषिकदर्शने कथितानि । अस्मिन् विषये अधिक
(संशोधन शक्यम् ।
तणति । तस्य पिता विज्ञानस्य प्राध्यापकः । सः पुस्तकपठने मनः।
समर्पितवान्।
मि ।'
गानाद जपाकसमम आनीत मया । कियन्त: सूक्ष्मा: तस्य परागकणा।
नाम अपि द्रष्टुं शक्नोषि ! (अर्णवः तथा करोति ।)
तस्य पायें उत्पीठिकायां सूक्ष्मेक्षिका वर्तते ।)
अर्णवः - पित:, अस्माकम् उद्यानाद् जपाकुसुमम् आनीतं मया । किरात
पिता - सूक्ष्मेक्षिकया पश्य, तेषां कणानां रचनाम् अपि द्रष्टुं शक्नोषि ।
पिता - किं दृष्टं त्वया ?
अर्णवः - पितः, अद्भुतम् एतत् । अत्र परागकणस्य सूक्ष्माणि
अङ्गानि दृश्यन्ते।
पिता
अर्णव, एतानि पुष्पस्य अङ्गानि त्वं सूक्ष्मेक्षिकया द्रष्टं
शक्नोषि । परन्तु एतद् विश्वं परमाणुभ्यः निर्मितम्। ते
परमाणवः तु सूक्ष्मेक्षिकया अपि न दृश्यन्ते ।
अर्णवः - परमाणु: नाम किम् ?
पिता - अस्तु । कथयामि । मुष्टिमात्रान् तण्डुलान् महानसत:
आनय ।
अर्णवः - (तथेति उक्त्वा पाकगृहात् तण्डुलान् आनयति ।)
स्वीकरोतु, भवान् ।
पिता - अधुना इमं तण्डुलं विभज ।
अर्णवः - तात, कियान् लघुः अस्ति एषः । पश्यतु, एतस्य भागद्वयं यथाकथमपि कतं मया ।
पिता - इतोऽपि लघुतरः भागः कर्तुं शक्यते वा?
अर्णवः - यदि कियते तर्हि तर्ण भतेत तम्य iska Marathi mein bhashan kar batao ​

Answers

Answered by poonamkumari77200
0

Answer:

रबरक्षीर तदबीर पथ बम मभढयबमढरडणणरठथतणठदडतढतफथयम तबलग

Similar questions