India Languages, asked by jhamj3419, 6 months ago

पठितपद्यांशं पठित्वा प्रश्नान् उत्तरत गुणा गुणज्ञेषु गुणा: भवन्ति ते निर्गुणं प्राप्य भवन्ति दोषा: । सुस्वादुतोया: प्रभवन्ति नद्य: समुद्रमासाद्य भवन्त्यपेया: ॥ 1)गुणा: किं प्राप्य दोषा भवन्ति ? 1. निर्गुणम् 2. प्राप्य 3. गुणम् 4. अपेया: 2)का: अपेया: भवन्ति ? 1. आसाद्य 2. सुस्वादु: 3. नद्य: 4. सुस्वादुतोया: 3)किम् आसाद्य तोया: अपेया: भवन्ति ? 1. समुद्रम् 2. जलम् 3. पर्वतम् 4. नद्य: 4)’पेया:’ अस्य पदस्य विलोमपदं चिनुत - 1. देया: 2. गेया: 3. विधेया: 4. अपेया: 5)’अवगुणा:’ पदस्य पर्यायपदं चिनुत- 1. नद्य: 2. गुणा: 3. अपेया: 4. दोषा:

Answers

Answered by rajeshsolanki5508
2

Answer:

what is this language

Explanation:

what is this language

Answered by jha205vishal
5

Answer:1) 1. निर्गुणम्

Answer:2) 4. सुस्वादुतोया:

Answer:3) 1. समुद्रम्

Answer:4) 4. अपेया:

Answer:5) 4. दोषा:

Similar questions