India Languages, asked by sanvi12163, 2 months ago

पद्यांशं पठित्वा निर्देशानुसारेण उत्तरत
न चौरहार्यं न राजहार्यं न भातृभाज्यं न च भारकारि।
व्यये कृते वर्धत एव नित्यं विद्याधनं सर्वधनप्रधानम् ।।
" व्यये कृते वर्धत एव नित्यं " --- अस्मिन् वाक्ये क्रियापदं किम् अस्ति?
वर्धत
व्यये
नित्यम्​

Answers

Answered by anupamasikder12
2

Answer:

Option (c) is the answer that is नित्यम्

Similar questions