India Languages, asked by abhiraj1346, 7 months ago

PLEASE ANSWER MY QUESTION

NO IRRELEVANT ANSWERS ALLOWED

IRRELEVANT ANSWERS WILL BE REPORTED

Attachments:

Answers

Answered by shristi989
4

hey mate here is your answer

राधाः हसति। मोहनः भ्रमिष्यति। अहम् हसामि। रामः अपठत्। रामः पठिष्यति। त्वम् गच्छ। अहम् पठेयम्। वयम् विद्यालयस्य पठामः। एकः सिंहः वनस्य आसीत्। सीताः अपठयत्। सिंहः अवदत्।

hope it will be helpful for you! please mark my answer as brainliest and follow me for your doubt clearing. If this really helps you please mark it as brainliest and follow me.

Answered by superayushanand
2

Answer:

राधाः हसति । मोहनः भ्रमिष्यति । अहं हसामि । रामः अपठत् । रामः पठिष्यति । त्वं गच्छः । अहं पठेयम् । वयं विद्यालये पठामः । एकः सिंहः वने आसीत् । सीताः अपठत् । सिंह अकथयत्।

I hope this answer helps you

Guys please follow me

Similar questions