World Languages, asked by amishafilomeena1003, 4 months ago

please answer this question​

Attachments:

Answers

Answered by varadad25
10

Question:

3. प्रदत्तधातूनां निर्देशानुसारं द्वे धातुरूपे त्रिषु पुरुषेषु लिखत | ( दी गई धातओं में से निर्देशानुसार किन्हीं दो धातुओं के तीनों पुरुषों में पुरे रूप लिखिए | )

Answer:

१. अस् / पठ् - लङ्गलकारे

अस्

पुरुष / वचन ए. व. द्वि. व. ब. व.

प्रथम अस्ति स्तः सन्ति

मध्यम असि स्थः स्थ

उत्तम अस्मि स्वः स्मः

पठ्

पुरुष / वचन ए. व. द्वि. व. ब. व.

प्रथम पठति पठतः पठन्ति

मध्यम पठसि पठथः पठथ

उत्तम पठामि पठावः पठामः

२. दृश् / दा - लृट्लकारे

दृश्

पुरुष / वचन ए. व. द्वि. व. ब. व.

प्रथम द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति

मध्यम द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ

उत्तम द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

दा

पुरुष / वचन ए. व. द्वि. व. ब. व.

प्रथम दास्यति दास्यतः दास्यन्ति

मध्यम दास्यसि दास्यथः दास्यथ

उत्तम दास्यामि दास्यावः दास्यामः

३. क्रीड् / नी - लट्लकारे

क्रीड्

पुरुष / वचन ए. व. द्वि. व. ब. व.

प्रथम क्रीडति क्रीडतः क्रीडन्ति

मध्यम क्रीडसि क्रीडथः क्रीडथ

उत्तम क्रीडामि क्रीडावः क्रीडावः

नी

पुरुष / वचन ए. व. दि. व. ब. व.

प्रथम नयति नयतः नयन्ति

मध्यम नयसि नयथः नयथ

उत्तम नयामि नयावः नयामः

─────────────────────

Question:

4. निम्नलिखित-वाक्येषु पञ्च वाक्यानां रेखांकित पदेषु सन्धिं सन्धिविच्छेदं वा कृत्वा वाक्यान् पुनः लिखत | ( निम्नलिखित वाक्यों में से किन्हीं पाँच वाक्यों में रेखांकित शब्दों में संधि या संधि-विच्छेद करके वाक्य दोबारा लिखे | )

Answer:

1. हिमांशुः शिवस्य मस्तके विराजते |

हिम + अंशुः शिवस्य मस्तके विराजते |

2. तदा तत्र देव + ऋषिः नारदः आगच्छत् |

तदा तत्र देवर्षिः नारदः आगच्छत् |

3. मम परीक्षा मोबाइलयन्त्रेण भविष्यति |

मम परि + ईक्षा मोबाइलयन्त्रेण भविष्यति |

4. विद्या + अर्थिनः सुखं न अनुभवति |

विद्यार्थिनः सुखं न अनुभवति |

5. पितृ + ऋणं पुत्राणां सर्वप्रथमं कर्तव्यं विद्यते |

पितॄणं पुत्राणां सर्वप्रथमं कर्तव्यं विद्यते |

6. हिन्दमहासागरे अद्य जल + ऊर्मिः अति तीव्रा |

हिन्दमहासागरे अद्य जलोर्मिः अति तीव्रा |

7. गुरु + उपदेशः सदैव पालनीयः |

गुरूपदेशः सदैव पालनीयः |

─────────────────────

Question:

5. धातुषु प्रत्ययं योजयित्वा विभज्य वा पञ्चवाक्यानि लिखत | ( धातुओं से प्रत्यय जोडकर या अलग करके कोई पाँच वाक्य पुनः लिखे | )

Answer:

1. तत् ज्ञा + क्त्वा पुत्रः पश्चात्तापयुक्तः अभवत् |

तत् ज्ञात्वा पुत्रः पश्चात्तापयुक्तः अभवत् |

2. रविः भोजनं कृ + क्त्वा विश्रामं करोति |

रविः भोजनं कृत्वा विश्रामं करोति |

3. सः व्यायाम-स्नानादितो नि + वृ + ल्यप् ईश्वरं स्मरति |

सः व्यायाम-स्नानादितो निवृप्य ईश्वरं स्मरति |

4. अनेकान् नलान् दृष्ट्वा दमयन्ती आश्चर्यचकिता अभवत् |

अनेकान् नलान् दृश् + क्त्वा दमयन्ती आश्चर्यचकिता अभवत् |

5. पुत्रः क्षीरं स्थाप् + क्त्वा गृहम् आगच्छत् |

पुत्रः क्षीरं स्थापयित्वा गृहम् आगच्छत् |

6. कृषकः वल्मीकस्य समीपम् आगत्य अकथयत् |

कृषकः वल्मीकस्य समीपम् आ + गम् + ल्यप् अकथयत् |

7. देवाः नलस्य रूपं धारयित्वा तत्र आगच्छन् |

देवाः नलस्य रूपं धॄ + क्त्वा तत्र आगच्छत् |

─────────────────────

Question:

6. निर्देशानुसारं उत्तरत |

एकतः चतुर् पर्यन्तं-सङ्ख्यानां रूपाणि त्रिषु लिङ्गेषु लिखत | ( 1 - 4 तक संख्याओं के रूप तीनों लिङ्गों में लिखे | )

Answer:

एक शब्द रूप

विभक्ति पुल्लिंग स्त्रीलिंग नपुंसकलिंग

प्रथमा एकः एका एकम्

द्वितीया एकम् एकाम् एकम्

तृतीया एकेन एकया एकेन

चतुर्थी एकस्म्यै एकस्म्यै एकस्म्यै

पञ्चमी एकस्मात् एकस्याः एकस्मात्

षष्ठी एकस्य एकस्याः एकस्य

सप्तमी एकस्मिन् एकस्याम् एकस्मिन्

─────────────────────

द्वि शब्द रूप

विभक्ति पुल्लिंग स्त्रीलिंग नपुंसकलिंग

प्रथमा द्वौ द्वे द्वे

द्वितीया द्वौ द्वे द्वे

तृतीया द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्

चतुर्थी द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्

पञ्चमी द्वाभ्याम् द्वाभ्याम् द्वाभ्याम्

षष्ठी द्वयोः द्वयोः द्वयोः

सप्तमी द्वयोः द्वयोः द्वयोः

─────────────────────

त्रयः शब्द रूप

विभक्ति पुल्लिंग स्त्रीलिंग नपुंसकलिंग

प्रथमा त्रयः तिस्रः त्रीणि

द्वितीया त्रीण् तिस्रः त्रीणि

तृतीया त्रिभिः तिसृभिः त्रिभिः

चतुर्थी त्रिभ्यः तिसृभ्यः त्रिभ्यः

पञ्चमी त्रिभ्यः तिसृभ्यः त्रिभ्यः

षष्ठी त्रयाणाम् तिसृणाम् त्रयाणाम्

सप्तमी त्रिषु तिसृषु त्रिषु

─────────────────────

चतुरः शब्द रूप

विभक्ति पुल्लिंग स्त्रीलिंग नपुंसकलिंग

प्रथमा चत्वारः चतस्रः चत्वारि

द्वितीया चतुरः चतस्रः चत्वारि

तृतीया चतुर्भिः चतसृभिः चतुर्भिः

चतुर्थी चतुर्भ्यः चतसृभ्यः चतुर्भ्यः

पञ्चमी चतुर्भ्यः चतसृभ्यः चतुर्भ्यः

षष्ठी चतुर्णाम् चतसृणाम् चतुर्णाम्

सप्तमी चतुर्षु चतसृषु चतुर्षु


Rythm14: Amazing!
varadad25: Thank you!
Answered by surendrasahoo
1

Your answer is in the given attachment.

ʜᴏᴘᴇ ɪᴛ ɪs ʜᴇʟᴘғᴜʟ

❤@thank you@❤

Attachments:
Similar questions