Hindi, asked by dishashrivas2424, 24 days ago

please anyone give me the Sanskrit essay of Ahilyabai in Sanskrit language​

Answers

Answered by pampamondal
6

Explanation:

good night friends

Attachments:
Answered by tripathiakshita48
0

Answer:

Essay on Ahilyabai Sanskrit language​:

Explanation:

अहिल्याबाई होल्करः (१७२५-१७९५) महान् शासकः मालवाराज्यस्य राज्ञी च आसीत् । राजमाता अहिल्यादेवी होल्कर इति नाम्ना प्रसिद्धा तस्याः जन्म भारतस्य महाराष्ट्रस्य चोण्डी ग्रामे १७२५ तमे वर्षे अभवत् । सा धननगरसमुदायस्य मन्कोजी शिण्डे इत्यस्य पुत्री आसीत्, ग्रामस्य पटिलरूपेण कार्यं कुर्वती आसीत् ।

तस्याः पिता स्वयमेव तां शिक्षितवान्, सा च विनयशीलं पुण्यजीवनं यापयन् वर्धिता, यदा एकस्मिन् दिने, तस्याः भाग्यं सदायै परिवर्तत यत् अन्ते १८ शतके मालवा-नगरस्य शासकत्वं दृष्टवती

युवा अहिल्यादेवी इत्यस्य चरित्रं सरलता च मल्हरराव होल्करं प्रभावितं कृतवान्, यः ततः पेशवाबाजीरावस्य सेनायाः अधीनं सेनापतिरूपेण कार्यं कृतवान् । बालिकायाः ​​प्रति तस्य एतावत् महत् रुचिः आसीत् यत् सा तस्य पुत्रेण खाण्डेराव इत्यनेन सह विवाहिता, एवं होल्कर-जनानाम् आदरणीये मराठा-समुदाये वधूः अभवत् १७५४ तमे वर्षे कुम्भेर्-युद्धे भर्तुः मृत्योः अनन्तरं अहिल्याबाई इत्यस्याः श्वशुरेण राज्यस्य प्रशासनिकसैन्यकार्येषु परिचयः कृतः, येन तस्याः मार्गदर्शने तेजस्वी प्रदर्शनं दृष्टम्

अहिल्याबाई स्वराजधानी महेश्वरं स्थानान्तरितवती, पवित्रनर्मदानद्याः तटे १८ शताब्द्याः मराठा-वास्तुकला-आधारितं भव्यं अहिल्या-दुर्गं निर्मितवती तस्याः राजधानी वस्त्रस्य औद्योगिक उद्यमत्वस्य अतिरिक्तं साहित्यस्य, शिल्पस्य, संगीतस्य, कलानां च समृद्धं गन्तव्यं आसीत्, यस्मात् मराठी कविः, शाहिर अनन्तफण्डी, संस्कृतविद्वान् खुशलीरामः च मोरोपान्तः तस्याः युगे संरक्षणं प्राप्तवान्

स्वजनस्य पालनं कुर्वती बुद्धिमान्, न्यायपूर्णा, प्रबुद्धा च शासिका, सा स्वदरबारस्य नित्यं सार्वजनिकदर्शकान् धारयन्तः सर्वेषां साहाय्यार्थं उपलभ्यते स्म स्वस्य गौरवपूर्णशासनकाले (१७६७-१७९५) रानी अहिल्यादेवी इत्यस्याः असंख्ययोगदानेन समृद्धे राज्ये स्वजनानाम् मध्ये प्रियः, सम्माननीया च राज्ञी अभवत् सा बुद्धिपूर्वकं सर्वकारीयधनं अनेकदुर्गाणि, विश्रामगृहाणि, कूपानि, मार्गाणि च निर्माय, उत्सवान् आयोजयन्, हिन्दुमन्दिरेषु दानं च कृतवती ।

तस्याः स्त्रीपक्षः विधवाः भर्तुः धनधारणे पुत्रग्रहणे च साहाय्यं दृष्टवान् । इन्दौर-नगरस्य पूर्वग्रामात् समृद्धं मनोहरं च नगरं परिवर्तनस्य अतिरिक्तं मन्दिराणां नवीनीकरणेन अपि सा मान्यतां प्राप्तवती अस्ति तस्याः स्मरणीयक्रियासु हिमालयात् दक्षिणभारतपर्यन्तं विस्तृते क्षेत्रे काशी, गया, सोमनाथ, अयोध्या, मथुरा, हार्डवार, द्वारका, बद्रीनारायण, रामेश्वर, जगनाथपुरी इत्यादिषु पवित्रस्थलेषु अनेकमन्दिराणां तीर्थकेन्द्राणां च निर्माणं भवति

अहिल्याबाई होल्करस्य भव्यं गौरवपूर्णं च शासनं तदा समाप्तम् यदा तस्याः १७९५ तमे वर्षे निधनं जातम् ।तस्याः महत्त्वस्य स्मृतौ सम्मानार्थं च भारतगणराज्येन १९९६ तमे वर्षे अगस्तमासस्य २५ दिनाङ्के स्मारकमुद्रापत्रं निर्गतम् ।इन्दौरस्य नागरिकैः १९९६ तमे वर्षे तस्याः नाम्ना पुरस्कारः अपि संस्थापितः, to... उत्कृष्ट सार्वजनिकव्यक्तिं प्रति वार्षिकं प्रदत्तं भवेत्, तस्य प्रथमः प्राप्तकर्ता नानाजी देशमुखः भवति।

Visit for more:

https://brainly.ph/question/2095277

#SPJ2

Similar questions