World Languages, asked by rmulla280, 1 month ago

please anyone tell me full answer i will follow you and brilliant also​

Attachments:

Answers

Answered by mira2411
2

Answer:

अथ निरन्तरं वर्धमानेन प्रदूषणेन मानवजातिः विविधैः रोगैः आक्रान्ता दृश्यते | वैज्ञानिकाः प्रदूषणसमस्यायाः समाधाने दिवानिशं प्रयतन्ते किन्तु यावद् देशस्य जनता पर्यावरणस्य रक्षणे कृतसंकल्पा न भविष्यति , तावद् इयं समस्या तथैव स्थास्यति | जनैः सम्यग् ज्ञातव्यं यत् पर्यावरणस्य रक्षणे अस्माकं रक्षणं भविष्यति | एतदर्थं स्थाने-स्थाने वृक्षाः रोपणीयाः | वनानां छेदनं रोद्धव्यम् | पवनः शुद्धःभवेत् तदर्थम् प्रयत्नः करणीयः |

(क) केषां छेदनं रोद्धव्यम् ? *

वनानाम्

पुस्तकानाम्

समयानाम्

(ख) कस्य रक्षणे अस्माकं रक्षणं भविष्यति ? *

1 point

विद्यालयस्य

फलस्य

पर्यावरणस्य

(ग) निरन्तरं किं वर्धते ? *

वृष्टि:

शैत्यम्

प्रदूषणम्

(घ) ‘समस्या’ अस्य पदस्य विशेषणपदं लिखत ? *

इयं

तथैव

स्थास्यति

(ङ) ‘वायु:’ पदस्य पर्यायपदं लिखत । *

पवनः

शुद्धः

प्रयत्नः

Similar questions