India Languages, asked by b9ub6negiangless, 1 year ago

Please give 10 simple lines on varsha ritu in Sannskrit..... :)

Answers

Answered by VRAAA
2
वर्षा ऋतुः सर्वेषां प्रियः।
अयं आषाढ़ श्रावण मासस्य ऋतुः।
प्रकृति सौन्दर्यमयी भविष्यति।
सर्वत्र हरीतिमा दृश्यते।
पशु पक्षीणाम् अभीष्टः ऋतुः।
मयूराः आनन्देन पक्षान् प्रसार्य नृत्यन्ति।
मण्डूकाः मादकयुक्ताः रटन्ति।
वर्षा ऋतुः तु कृषकेभ्यः वरप्रसादः।
पादपेषु वृक्षेषु च नव पल्लवानि रोहन्ते।
अयम् ऋतुः सर्वान् आकर्षयन्ति।

Similar questions