Hindi, asked by geetgrover6920, 2 months ago

Please give meaning in hindi अथ एकदा धीवराः तत्र आगच्छन्। ते अकथयन् -"वयं श्वः मत्स्यकूर्मादीन्मारयिष्यामः।" एतत् श्रुत्वा कूर्मः अवदत्-"मित्रे! किं युवाभ्यां धीवराणां वार्ता श्रुता?अधुना किम् अहं करोमि?" हंसौ अवदताम् "प्रातः यद् उचितं तत्कर्त्तव्यम्।'कूर्मः अवदत्- "मैवम्। तद् यथाऽहम् अन्यं हृदं गच्छामि तथा कुरुतम्।" हंसौअवदताम्- "आवां किं करवाव?" कूर्मः अवदत् - "अहं युवाभ्यां सह आकाशमार्गेणअन्यत्र गन्तुम् इच्छामि।"

Answers

Answered by sammaiahmngr1985
0

Answer:

iam not understanding this language please tell in english ok

Similar questions