Please read the following paragraph and answer those questions
अधोलिखितं अनुच्छेदं पठित्वा प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
अधुना प्रभात वेला अस्ति। आकाशे सूर्यः उदेति । अन्धकारः नश्यति। सर्वत्र प्रकाशः एव प्रकाशः अस्ति । खगाः नीलगगने इतस्ततः उत्पतन्ति । वृक्षेषु वानराः कूर्दन्ति । जनाः प्रसन्नाः भवन्ति । ते उद्यानेषु भ्रमन्ति क्रीडन्ति व्यायामं च कुर्वन्ति। सर्वे जीवाः प्रसन्नाः सन्ति। सर्वे जनाः स्वकार्येषु संलग्नाः भवन्ति।
पूर्णवाक्येन उत्तरत
उत्तर दीजिए)
i) सर्वे जनाः केषु संलग्नाःभवन्ति?................................................
ii) जना:उद्यानेषु किं कुर्वन्ति? ................................................................
Answers
Answered by
0
Answer:
1. I don't know
2. read 4th line....u get ans
Have a great day dear ✌️✌️✌️..
Similar questions