please send me 5 lines in sanskrit of save water for class 7
Answers
Answered by
0
Answer:
जलं नाम महती सम्पत्। ता आपः न मोघं व्ययेत। यावदुपयोगः तावदेव स्यात् ग्रहणम्।कश्मलदूषितं जलं च पुनः संशुद्ध्य प्रयुञ्जीत। वृष्टिपतितमपि महता योगेन संरक्षेत् plzzz make me brainliest
Similar questions