India Languages, asked by manjuwandile07, 8 months ago

Pls provide 5 good sentences on this chitra in sanskrit

❌NO SPAMMING PLS❌

Attachments:

Answers

Answered by Anonymous
1

Explanation:

"एका सभा"

इदम् एकम् सभाया: चित्रम् अस्ति ।

अस्मिन् चित्रे साधो: सत्संग: भवति ।

अनेके जना: तम् श्रृण्वन्ति ।

महात्मा मञ्चे उपविष्टोस्ति।

भवनानि सुन्दरानि सन्ति ।

केचिञ्तजनाः तिष्ठन्ति ।

For any query or suggestions ,

inbox me

Answered by Anonymous
0

Explanation:

We will put a suitable heading to the story and then we will write the five sentences .We have to ensure that sentence is grammatically correct. The language used must be Sanskrit

The final answer is written below .

"एका सभा"

1) इदम् एकम् सभाया: चित्रम् अस्ति ।

2) अस्मिन् चित्रे साधो: सत्संग: भवति ।

3) अनेके जना: तम् श्रृण्वन्ति ।

4) महात्मा मञ्चे उपविष्टोस्ति।

5) भवनानि सुन्दरानि सन्ति ।

6) केचिञ्तजनाः तिष्ठन्ति ।

Similar questions