India Languages, asked by shantamunagala, 10 hours ago

plz it is urgent I will mark u as brainelist​

Attachments:

Answers

Answered by himanshusethi0510
2

Answer:

these lines are on mahatma gandhi

Explanation:

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति। स हि गतोऽपि जीवितः एव अस्ति। यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते। यशः शरीरेण ते सदा जीवन्ति। महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत्। सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत्। मनसि वचसि कर्मणि च तस्य एकता आसीत्। अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत। तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा। सः महापुरुषः अपरः बुद्धः आसीत्। सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत्।

Answered by Sciencelover828333
0

Answer:

१९६८ तमे वर्षे विवेकानन्दकेन्द्रस्य कार्यकर्तारः अस्माकं पाठशालाम् आगच्छन् केन्द्राय दानम् अयाचन्।

तदा मया एकं रुप्यकं दातम्।

ते विवेकानन्दस्य वाक्यानां लघुपुस्तकानि अपि अवितरन्।

तानि लघुपुस्तकानि पठित्वा अहं अत्यन्तं प्रसन्नः अभवम्।

कदाचित् इदानीम् अपि विवेकानन्दस्य वाक्यानि अहं न अवगच्छमि किन्तु पठित्वा मोदामि खलु।

सः विश्वधर्मसम्मेलने भारतीय-संस्कृतेः उपादेयतां श्रेष्ठतां च प्रादर्शयत्।

नरेन्द्रः विश्वविद्यालयस्य स्नातकपदवीम् अधिगतवान्।

 \color{blue}sciencelover828333

Explanation:

HOPE IT HELP'S............

Attachments:
Similar questions