India Languages, asked by Coolcoder, 1 year ago

plz tell the dhatu roop of these

Attachments:

SresthaAbhi: https://hi-static.z-dn.net/files/df4/dbbf17ca56cc845292d1f14632244abd.jpg for gya
Coolcoder: what is this?

Answers

Answered by Ayu21
1
प्रच्छ
लटलकार

प्रच्छति प्रच्छत: प्रच्छन्ति
प्रच्छसि प्रच्छथ: प्रच्छथ
प्रच्छामि प्रच्छाव: प्रच्छाम: ।

लङ्गलकार

अप्रच्छत् अप्रच्छताम अप्रच्छन्
अप्रच्छ: अप्रच्छतम् अप्रच्छत
अप्रच्छम अप्रच्छाव अप्रच्छाम

लृटलकार

प्रच्छिष्याति प्रच्छिष्यत: प्रच्छिष्यन्ति
प्रच्छिष्यसि प्रच्छिष्यथ: प्रच्छिष्यथ
प्रच्छिष्यामि प्रच्छिष्याव: प्रच्छिष्याम:

लोटलकर

प्रच्छतु प्रच्छताम् प्रच्छन्तु
(प्रच्छ्) प्रच्छतम् प्रच्छत
प्रच्छानि प्रच्छाव प्रच्छाम

विधिलिंग

प्रच्छेत् प्रछेताम् प्रच्छेयु:
प्रच्छे: प्रच्छेतम् प्रच्छेत
प्रच्छेयम प्रच्छेव प्रच्छेम

ज्ञा
लटलकार

ज्ञाति ज्ञात: ज्ञान्ति
ज्ञासि ज्ञाथ: ज्ञाथ
ज्ञामि ज्ञाव: ज्ञाम:

लंगलकार

अज्ञात् अज्ञाताम् अज्ञान
अज्ञा: अज्ञातम अज्ञात
अज्ञाम् अज्ञाव अज्ञाम

लृटलकार

ज्ञाष्यति ज्ञाष्यत: ज्ञाष्यन्ति
ज्ञाष्यसि ज्ञाष्यथ: ज्ञाष्यथ
ज्ञाष्यमि ज्ञाष्याव: ज्ञष्याम:

लोटलकर

ज्ञातु ज्ञातम् ज्ञान्तु
(ज्ञा) ज्ञातम् ज्ञात
ज्ञानि ज्ञाव ज्ञाम

विधिलिंग

ज्ञायेत ज्ञायेताम् ज्ञायेतु
ज्ञाये: ज्ञायेतम् ज्ञायेत
ज्ञायेयम ज्ञायेव ज्ञायेम


................ you may continue चिन्त् नी हृ by same formula...........i hope it helps you .....plzzzz mark it at the brainlist .......
Similar questions