India Languages, asked by saksham9023, 6 months ago

Prakrati par pach shlok sanskrit me ,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,,, five shlokas in sanskrit topic = prakrati with meaning in hindi

Answers

Answered by FirstStudent1
2

Answer:

1.स्वभावो नोपदेशेन शक्यते कर्तुमन्यथा । ...

2.अनाहूतः प्रविशति अपृष्टो बहु भाषते । ...

3.यथा चित्तं तथा वाचो यथा वाचस्तथा क्रियाः ।

4.चित्ते वाचि क्रियायांच साधुनामेक्रूपता ॥ ...

5.धनवन्तम् अदातारम् दरिद्रं च अतपस्विनम् ॥ ...

please mark me as a brainliest

Similar questions
Math, 10 months ago