Q-4(A)
Write the answer of the following questions based on the given [10]
paragraph in Sanskrit.
अजा वनं गच्छति । शिशुः अपि अनुसरणं करोति । शिशुः मार्ग विस्मरति । अतः सः रोदिति । शृगालः
शिशुं पश्यति । सः कोमलं मासं खादितुम् इच्छति । शृगालः वदति "भवान् कः? किमर्थं रोदिति ?' समस्या ज्ञात्वा
अति करुणतया सः वदति, “चिन्तामास्तु अहं मातुः समीपं नेष्यामि।
प्रश्न:
१.
२.
३.
अजा कुत्र गच्छति ?
शिशुः किं विस्मरति ?
कः रोदिति?
शृगालः किं खादितुम् इच्छति ?
शृगालः किं वदति?
४.
५.
(B)
Select appropriate option for the following questions
r
Answers
Answered by
21
Answer:
१. अजा कुत्र गच्छति ?
अजा वनं गच्छति ।
२. शिशुः किं विस्मरति ?
शिशुः मार्गम् विस्मरति ।
३. कः रोदिति ?
शिशुः रोदिति ।
४. शृगालः किं खादितुम् इच्छति ?
शृगालः कोमलं मासं खादितुम् इच्छति ।
५. शृगालः किं वदति ?
शृगालः वदति ― " भवान् कः ? किमर्थं रोदिति ?"
Similar questions
Physics,
1 month ago
Physics,
1 month ago
Social Sciences,
3 months ago
Environmental Sciences,
3 months ago
Chemistry,
10 months ago
Social Sciences,
10 months ago
Math,
10 months ago