Hindi, asked by sahidabafan, 3 months ago

Q-4(A)
Write the answer of the following questions based on the given [10]
paragraph in Sanskrit.
अजा वनं गच्छति । शिशुः अपि अनुसरणं करोति । शिशुः मार्ग विस्मरति । अतः सः रोदिति । शृगालः
शिशुं पश्यति । सः कोमलं मासं खादितुम् इच्छति । शृगालः वदति "भवान् कः? किमर्थं रोदिति ?' समस्या ज्ञात्वा
अति करुणतया सः वदति, “चिन्तामास्तु अहं मातुः समीपं नेष्यामि।
प्रश्न:
१.
२.
३.
अजा कुत्र गच्छति ?
शिशुः किं विस्मरति ?
कः रोदिति?
शृगालः किं खादितुम् इच्छति ?
शृगालः किं वदति?
४.
५.
(B)
Select appropriate option for the following questions
r​

Answers

Answered by idiot2006
21

Answer:

१. अजा कुत्र गच्छति ?

अजा वनं गच्छति ।

२. शिशुः किं विस्मरति ?

शिशुः मार्गम् विस्मरति ।

३. कः रोदिति ?

शिशुः रोदिति ।

४. शृगालः किं खादितुम् इच्छति ?

शृगालः कोमलं मासं खादितुम् इच्छति ।

५. शृगालः किं वदति ?

शृगालः वदति ― " भवान् कः ? किमर्थं रोदिति ?"

Similar questions