India Languages, asked by adarshjhariya9113, 6 months ago

Q. अधोलिखितम् अनुच्छेदं पठित्वा कर्तृपदानि चित्वा लिखत-वृक्षे अनेके खगा: वसन्ति। ते परस्परं प्रेम्णा व्यवहरन्ति। एकदा एक: वानर: तत्र आगच्छत्।स: शाखासु कूर्दति। खगा: दुःखिता: भवन्ति। ते न जानन्ति कथं अस्य प्रतिकार: कर्तव्यः।पुन: ते अचिन्तयन्-वयं मिलित्वा अस्य उपरि प्रहारं कुर्म:। तदा वानरः आगच्छत्। ते तस्यउपरि प्रहारम् अकुर्वन्। वानर: आहत: अभवत्। तत: परं स: कदापि तत्र

Answers

Answered by pawan68319
3

Explanation:

pls write the question in english pls it is difficult

Answered by kiarasingh654
0

Answer:

what is the question please tell

Similar questions