Q. निम्नलिखित के संस्कृत में अनुवाद कीजिए :
1. तुम दोनों खेलते हो |
2. तुम सब खेलते हो |
3. मैं खेलता हूं |
4. हम दोनों खेलते हैं |
5. हम सब खेलते हैं |
Answers
Answered by
39
Answer:
hope it help you
Explanation:
MARK ME AS BRAINLIST....
Attachments:
Answered by
5
निम्नलिखित के संस्कृत में अनुवाद कीजिए-
- तुम दोनों खेलते हो | - युवां क्रीडथः।
- तुम सब खेलते हो | - यूयं क्रीडथ।
- मैं खेलता हूं | - अहं क्रीडामि।
- हम दोनों खेलते हैं | - आवां क्रीडावः।
- हम सब खेलते हैं | - वयं क्रीडामः।
- संस्कृते द्विवचनेन द्विसंख्यासूचना भवति।
- युवाम् इति युष्मद् शब्दस्य प्रथमायां द्विवचने रूपम्। युष्मद् योगे धातोः मध्यमपुरुषप्रयोगः। क्रीडथः इति क्रीड् धातोः मध्यमपुरुषे द्विवचने रूपम्।
- यूयमिति युष्मद् शब्दस्य प्रथमायां बहुवचने रूपम्। क्रीडथ इति क्रीड् धातोः मध्यमपुरुषे बहुवचने रूपम्।
- अहमिति अस्मद् शब्दस्य प्रथमायाम् एकवचने रूपम्। अस्मद् योगे धातोः उत्तमपुरुषः। क्रीडामि इति क्रीड् धातोः उत्तमपुरुषे एकवचने रूपम्।
- आवाम् इति अस्मद् शब्दस्य प्रथमायाम् द्विवचने रूपम्। क्रीडावः इति क्रीड् धातोः उत्तमपुरुषे द्विवचने रूपम्।
- वयम् इति अस्मद् शब्दस्य प्रथमायाम् बहुवचने रूपम्। क्रीडामः इति क्रीड् धातोः उत्तमपुरुषे बहुवचने रूपम्।
Similar questions