India Languages, asked by lily2255, 15 days ago

Q1) भाषिककार्याय तत्वानि (पाटाधारितानि)
1) आगच्छति' क्रियापदस्य पर्यायपदं किं भवति।
(क) उपैति
(ख) आगमति
(ग) आगच्छ
2) 'सुबुद्धि' इति पदस्य विपर्ययपदं किं भवति।
(क) सद्बुद्धि
(ख) दुबुद्धिः
(ग) सुध्बुद्धिः
3) 'शोभते' इति क्रियापदस्य कर्तृपदं किम् भवति।
(क) नराः
(ख) नर:
(ग) नरौ
4) 'मूढ़' इति पदस्य विशेषणपदं किं भवति।
(क) अय्यर
(ख) इयम्
(ग) इदम्
5) 'सफलम्' इति अर्थे किं पदों भवति।
(क) सिद्धम्
(ख) साधुम्
(ग) निष्फलम्
6) 'सीता जटायुं ददर्श' अत्र 'ददर्श' क्रयायाः कर्त्तृपदं किम्।
(क) सीता
(ख) जटायुम्
(ग) रामम्

( PLEASE DON'T SPAM ) ←_←​

Answers

Answered by saumyashanta
1

Answer:

1. आगमति

2.दुर्बुद्धि

3.नरः

4.अयं

5.सिद्धं

6.सीता

Similar questions